A 329-11 Ekādaśīmāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 329/11
Title: Ekādaśīmāhātmya
Dimensions: 25 x 13 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/171
Remarks:


Reel No. A 329-11 Inventory No. 80455

Title Ekādaśīmahātmya

Remarks assigned to varāhapurāṇa

Subject Mahātmya

Language Sanskrit

Text Features importance of ekādaśī

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.8 x 13 cm

Folios 24

Lines per Folio 9–10

Foliation figures in both margin of verso

Place of Deposit NAK

Accession No. 3/171/6

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

vyādhā uvāca ||

bhagavandve śarīretu itiyatparikīrttitam ||

tanme kathaya bhedaṃ kena vrahma vidāmvara || 1 ||

durvāsā uvāca ||

nadve trīṇI śarīrāṇI vācyaṃtadviparītakam || 2 ||

vibhogāyatanaṃcaiva śarīra trīṇI dehinām ||

prāgavasthamadharmākhyaṃ parijñāna vivarjitam || 3 || (fol. 1v1–4)

End

samāptesmindharāde vihariṇā kroḍamūrtinā ||

udhṛtāghāpituṣṇena sthāpitānau rivāmbhasi || 29 ||

dharaṇīvratametaddhi kīrttitaṃ te mayāmune ||

ya idaṃ śṛṇuyādbhaktyā yaśca kūryānnarottamaḥ || 30 ||

sarvapāpa vinirmukto viṣṇu sāyujyamāpnuyāt || 31 || (fol. 24r3–7)

Colophon

iti śrī vārāhapurāṇe kārttikaśukla dharaṇī ekādaśī vrataṃ paṃcāśattamodhyāyaḥ || 50 || (fol. 24r7–8)

Microfilm Details

Reel No. A 329/11

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 29-03-2004

Bibliography